Declension table of ?vaprīvan

Deva

MasculineSingularDualPlural
Nominativevaprīvā vaprīvāṇau vaprīvāṇaḥ
Vocativevaprīvan vaprīvāṇau vaprīvāṇaḥ
Accusativevaprīvāṇam vaprīvāṇau vaprīvṇaḥ
Instrumentalvaprīvṇā vaprīvabhyām vaprīvabhiḥ
Dativevaprīvṇe vaprīvabhyām vaprīvabhyaḥ
Ablativevaprīvṇaḥ vaprīvabhyām vaprīvabhyaḥ
Genitivevaprīvṇaḥ vaprīvṇoḥ vaprīvṇām
Locativevaprīvṇi vaprīvaṇi vaprīvṇoḥ vaprīvasu

Compound vaprīva -

Adverb -vaprīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria