Declension table of ?vapraka

Deva

MasculineSingularDualPlural
Nominativevaprakaḥ vaprakau vaprakāḥ
Vocativevapraka vaprakau vaprakāḥ
Accusativevaprakam vaprakau vaprakān
Instrumentalvaprakeṇa vaprakābhyām vaprakaiḥ vaprakebhiḥ
Dativevaprakāya vaprakābhyām vaprakebhyaḥ
Ablativevaprakāt vaprakābhyām vaprakebhyaḥ
Genitivevaprakasya vaprakayoḥ vaprakāṇām
Locativevaprake vaprakayoḥ vaprakeṣu

Compound vapraka -

Adverb -vaprakam -vaprakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria