Declension table of ?vaprānata

Deva

NeuterSingularDualPlural
Nominativevaprānatam vaprānate vaprānatāni
Vocativevaprānata vaprānate vaprānatāni
Accusativevaprānatam vaprānate vaprānatāni
Instrumentalvaprānatena vaprānatābhyām vaprānataiḥ
Dativevaprānatāya vaprānatābhyām vaprānatebhyaḥ
Ablativevaprānatāt vaprānatābhyām vaprānatebhyaḥ
Genitivevaprānatasya vaprānatayoḥ vaprānatānām
Locativevaprānate vaprānatayoḥ vaprānateṣu

Compound vaprānata -

Adverb -vaprānatam -vaprānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria