Declension table of ?vaprānata

Deva

MasculineSingularDualPlural
Nominativevaprānataḥ vaprānatau vaprānatāḥ
Vocativevaprānata vaprānatau vaprānatāḥ
Accusativevaprānatam vaprānatau vaprānatān
Instrumentalvaprānatena vaprānatābhyām vaprānataiḥ vaprānatebhiḥ
Dativevaprānatāya vaprānatābhyām vaprānatebhyaḥ
Ablativevaprānatāt vaprānatābhyām vaprānatebhyaḥ
Genitivevaprānatasya vaprānatayoḥ vaprānatānām
Locativevaprānate vaprānatayoḥ vaprānateṣu

Compound vaprānata -

Adverb -vaprānatam -vaprānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria