Declension table of ?vaprāmbhaḥsruti

Deva

FeminineSingularDualPlural
Nominativevaprāmbhaḥsrutiḥ vaprāmbhaḥsrutī vaprāmbhaḥsrutayaḥ
Vocativevaprāmbhaḥsrute vaprāmbhaḥsrutī vaprāmbhaḥsrutayaḥ
Accusativevaprāmbhaḥsrutim vaprāmbhaḥsrutī vaprāmbhaḥsrutīḥ
Instrumentalvaprāmbhaḥsrutyā vaprāmbhaḥsrutibhyām vaprāmbhaḥsrutibhiḥ
Dativevaprāmbhaḥsrutyai vaprāmbhaḥsrutaye vaprāmbhaḥsrutibhyām vaprāmbhaḥsrutibhyaḥ
Ablativevaprāmbhaḥsrutyāḥ vaprāmbhaḥsruteḥ vaprāmbhaḥsrutibhyām vaprāmbhaḥsrutibhyaḥ
Genitivevaprāmbhaḥsrutyāḥ vaprāmbhaḥsruteḥ vaprāmbhaḥsrutyoḥ vaprāmbhaḥsrutīnām
Locativevaprāmbhaḥsrutyām vaprāmbhaḥsrutau vaprāmbhaḥsrutyoḥ vaprāmbhaḥsrutiṣu

Compound vaprāmbhaḥsruti -

Adverb -vaprāmbhaḥsruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria