Declension table of ?vapila

Deva

MasculineSingularDualPlural
Nominativevapilaḥ vapilau vapilāḥ
Vocativevapila vapilau vapilāḥ
Accusativevapilam vapilau vapilān
Instrumentalvapilena vapilābhyām vapilaiḥ
Dativevapilāya vapilābhyām vapilebhyaḥ
Ablativevapilāt vapilābhyām vapilebhyaḥ
Genitivevapilasya vapilayoḥ vapilānām
Locativevapile vapilayoḥ vapileṣu

Compound vapila -

Adverb -vapilam -vapilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria