Declension table of vapāśrapaṇī

Deva

FeminineSingularDualPlural
Nominativevapāśrapaṇī vapāśrapaṇyau vapāśrapaṇyaḥ
Vocativevapāśrapaṇi vapāśrapaṇyau vapāśrapaṇyaḥ
Accusativevapāśrapaṇīm vapāśrapaṇyau vapāśrapaṇīḥ
Instrumentalvapāśrapaṇyā vapāśrapaṇībhyām vapāśrapaṇībhiḥ
Dativevapāśrapaṇyai vapāśrapaṇībhyām vapāśrapaṇībhyaḥ
Ablativevapāśrapaṇyāḥ vapāśrapaṇībhyām vapāśrapaṇībhyaḥ
Genitivevapāśrapaṇyāḥ vapāśrapaṇyoḥ vapāśrapaṇīnām
Locativevapāśrapaṇyām vapāśrapaṇyoḥ vapāśrapaṇīṣu

Compound vapāśrapaṇi - vapāśrapaṇī -

Adverb -vapāśrapaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria