Declension table of vapāvat

Deva

MasculineSingularDualPlural
Nominativevapāvān vapāvantau vapāvantaḥ
Vocativevapāvan vapāvantau vapāvantaḥ
Accusativevapāvantam vapāvantau vapāvataḥ
Instrumentalvapāvatā vapāvadbhyām vapāvadbhiḥ
Dativevapāvate vapāvadbhyām vapāvadbhyaḥ
Ablativevapāvataḥ vapāvadbhyām vapāvadbhyaḥ
Genitivevapāvataḥ vapāvatoḥ vapāvatām
Locativevapāvati vapāvatoḥ vapāvatsu

Compound vapāvat -

Adverb -vapāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria