Declension table of ?vapānta

Deva

MasculineSingularDualPlural
Nominativevapāntaḥ vapāntau vapāntāḥ
Vocativevapānta vapāntau vapāntāḥ
Accusativevapāntam vapāntau vapāntān
Instrumentalvapāntena vapāntābhyām vapāntaiḥ
Dativevapāntāya vapāntābhyām vapāntebhyaḥ
Ablativevapāntāt vapāntābhyām vapāntebhyaḥ
Genitivevapāntasya vapāntayoḥ vapāntānām
Locativevapānte vapāntayoḥ vapānteṣu

Compound vapānta -

Adverb -vapāntam -vapāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria