Declension table of ?vapāhuti

Deva

FeminineSingularDualPlural
Nominativevapāhutiḥ vapāhutī vapāhutayaḥ
Vocativevapāhute vapāhutī vapāhutayaḥ
Accusativevapāhutim vapāhutī vapāhutīḥ
Instrumentalvapāhutyā vapāhutibhyām vapāhutibhiḥ
Dativevapāhutyai vapāhutaye vapāhutibhyām vapāhutibhyaḥ
Ablativevapāhutyāḥ vapāhuteḥ vapāhutibhyām vapāhutibhyaḥ
Genitivevapāhutyāḥ vapāhuteḥ vapāhutyoḥ vapāhutīnām
Locativevapāhutyām vapāhutau vapāhutyoḥ vapāhutiṣu

Compound vapāhuti -

Adverb -vapāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria