Declension table of ?vapādhiśrayaṇī

Deva

FeminineSingularDualPlural
Nominativevapādhiśrayaṇī vapādhiśrayaṇyau vapādhiśrayaṇyaḥ
Vocativevapādhiśrayaṇi vapādhiśrayaṇyau vapādhiśrayaṇyaḥ
Accusativevapādhiśrayaṇīm vapādhiśrayaṇyau vapādhiśrayaṇīḥ
Instrumentalvapādhiśrayaṇyā vapādhiśrayaṇībhyām vapādhiśrayaṇībhiḥ
Dativevapādhiśrayaṇyai vapādhiśrayaṇībhyām vapādhiśrayaṇībhyaḥ
Ablativevapādhiśrayaṇyāḥ vapādhiśrayaṇībhyām vapādhiśrayaṇībhyaḥ
Genitivevapādhiśrayaṇyāḥ vapādhiśrayaṇyoḥ vapādhiśrayaṇīnām
Locativevapādhiśrayaṇyām vapādhiśrayaṇyoḥ vapādhiśrayaṇīṣu

Compound vapādhiśrayaṇi - vapādhiśrayaṇī -

Adverb -vapādhiśrayaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria