Declension table of ?vapaṇaprayoga

Deva

MasculineSingularDualPlural
Nominativevapaṇaprayogaḥ vapaṇaprayogau vapaṇaprayogāḥ
Vocativevapaṇaprayoga vapaṇaprayogau vapaṇaprayogāḥ
Accusativevapaṇaprayogam vapaṇaprayogau vapaṇaprayogān
Instrumentalvapaṇaprayogeṇa vapaṇaprayogābhyām vapaṇaprayogaiḥ vapaṇaprayogebhiḥ
Dativevapaṇaprayogāya vapaṇaprayogābhyām vapaṇaprayogebhyaḥ
Ablativevapaṇaprayogāt vapaṇaprayogābhyām vapaṇaprayogebhyaḥ
Genitivevapaṇaprayogasya vapaṇaprayogayoḥ vapaṇaprayogāṇām
Locativevapaṇaprayoge vapaṇaprayogayoḥ vapaṇaprayogeṣu

Compound vapaṇaprayoga -

Adverb -vapaṇaprayogam -vapaṇaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria