Declension table of ?vapaṇanirṇaya

Deva

MasculineSingularDualPlural
Nominativevapaṇanirṇayaḥ vapaṇanirṇayau vapaṇanirṇayāḥ
Vocativevapaṇanirṇaya vapaṇanirṇayau vapaṇanirṇayāḥ
Accusativevapaṇanirṇayam vapaṇanirṇayau vapaṇanirṇayān
Instrumentalvapaṇanirṇayena vapaṇanirṇayābhyām vapaṇanirṇayaiḥ vapaṇanirṇayebhiḥ
Dativevapaṇanirṇayāya vapaṇanirṇayābhyām vapaṇanirṇayebhyaḥ
Ablativevapaṇanirṇayāt vapaṇanirṇayābhyām vapaṇanirṇayebhyaḥ
Genitivevapaṇanirṇayasya vapaṇanirṇayayoḥ vapaṇanirṇayānām
Locativevapaṇanirṇaye vapaṇanirṇayayoḥ vapaṇanirṇayeṣu

Compound vapaṇanirṇaya -

Adverb -vapaṇanirṇayam -vapaṇanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria