Declension table of ?vanyetara

Deva

MasculineSingularDualPlural
Nominativevanyetaraḥ vanyetarau vanyetarāḥ
Vocativevanyetara vanyetarau vanyetarāḥ
Accusativevanyetaram vanyetarau vanyetarān
Instrumentalvanyetareṇa vanyetarābhyām vanyetaraiḥ vanyetarebhiḥ
Dativevanyetarāya vanyetarābhyām vanyetarebhyaḥ
Ablativevanyetarāt vanyetarābhyām vanyetarebhyaḥ
Genitivevanyetarasya vanyetarayoḥ vanyetarāṇām
Locativevanyetare vanyetarayoḥ vanyetareṣu

Compound vanyetara -

Adverb -vanyetaram -vanyetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria