Declension table of vanyāśana

Deva

NeuterSingularDualPlural
Nominativevanyāśanam vanyāśane vanyāśanāni
Vocativevanyāśana vanyāśane vanyāśanāni
Accusativevanyāśanam vanyāśane vanyāśanāni
Instrumentalvanyāśanena vanyāśanābhyām vanyāśanaiḥ
Dativevanyāśanāya vanyāśanābhyām vanyāśanebhyaḥ
Ablativevanyāśanāt vanyāśanābhyām vanyāśanebhyaḥ
Genitivevanyāśanasya vanyāśanayoḥ vanyāśanānām
Locativevanyāśane vanyāśanayoḥ vanyāśaneṣu

Compound vanyāśana -

Adverb -vanyāśanam -vanyāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria