Declension table of vanyāśana

Deva

MasculineSingularDualPlural
Nominativevanyāśanaḥ vanyāśanau vanyāśanāḥ
Vocativevanyāśana vanyāśanau vanyāśanāḥ
Accusativevanyāśanam vanyāśanau vanyāśanān
Instrumentalvanyāśanena vanyāśanābhyām vanyāśanaiḥ vanyāśanebhiḥ
Dativevanyāśanāya vanyāśanābhyām vanyāśanebhyaḥ
Ablativevanyāśanāt vanyāśanābhyām vanyāśanebhyaḥ
Genitivevanyāśanasya vanyāśanayoḥ vanyāśanānām
Locativevanyāśane vanyāśanayoḥ vanyāśaneṣu

Compound vanyāśana -

Adverb -vanyāśanam -vanyāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria