Declension table of ?vanyānnabhojana

Deva

MasculineSingularDualPlural
Nominativevanyānnabhojanaḥ vanyānnabhojanau vanyānnabhojanāḥ
Vocativevanyānnabhojana vanyānnabhojanau vanyānnabhojanāḥ
Accusativevanyānnabhojanam vanyānnabhojanau vanyānnabhojanān
Instrumentalvanyānnabhojanena vanyānnabhojanābhyām vanyānnabhojanaiḥ vanyānnabhojanebhiḥ
Dativevanyānnabhojanāya vanyānnabhojanābhyām vanyānnabhojanebhyaḥ
Ablativevanyānnabhojanāt vanyānnabhojanābhyām vanyānnabhojanebhyaḥ
Genitivevanyānnabhojanasya vanyānnabhojanayoḥ vanyānnabhojanānām
Locativevanyānnabhojane vanyānnabhojanayoḥ vanyānnabhojaneṣu

Compound vanyānnabhojana -

Adverb -vanyānnabhojanam -vanyānnabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria