Declension table of vanya

Deva

MasculineSingularDualPlural
Nominativevanyaḥ vanyau vanyāḥ
Vocativevanya vanyau vanyāḥ
Accusativevanyam vanyau vanyān
Instrumentalvanyena vanyābhyām vanyaiḥ vanyebhiḥ
Dativevanyāya vanyābhyām vanyebhyaḥ
Ablativevanyāt vanyābhyām vanyebhyaḥ
Genitivevanyasya vanyayoḥ vanyānām
Locativevanye vanyayoḥ vanyeṣu

Compound vanya -

Adverb -vanyam -vanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria