Declension table of ?vanuṣā

Deva

FeminineSingularDualPlural
Nominativevanuṣā vanuṣe vanuṣāḥ
Vocativevanuṣe vanuṣe vanuṣāḥ
Accusativevanuṣām vanuṣe vanuṣāḥ
Instrumentalvanuṣayā vanuṣābhyām vanuṣābhiḥ
Dativevanuṣāyai vanuṣābhyām vanuṣābhyaḥ
Ablativevanuṣāyāḥ vanuṣābhyām vanuṣābhyaḥ
Genitivevanuṣāyāḥ vanuṣayoḥ vanuṣāṇām
Locativevanuṣāyām vanuṣayoḥ vanuṣāsu

Adverb -vanuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria