Declension table of ?vantava

Deva

MasculineSingularDualPlural
Nominativevantavaḥ vantavau vantavāḥ
Vocativevantava vantavau vantavāḥ
Accusativevantavam vantavau vantavān
Instrumentalvantavena vantavābhyām vantavaiḥ vantavebhiḥ
Dativevantavāya vantavābhyām vantavebhyaḥ
Ablativevantavāt vantavābhyām vantavebhyaḥ
Genitivevantavasya vantavayoḥ vantavānām
Locativevantave vantavayoḥ vantaveṣu

Compound vantava -

Adverb -vantavam -vantavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria