Declension table of ?vantṛ

Deva

MasculineSingularDualPlural
Nominativevantā vantārau vantāraḥ
Vocativevantaḥ vantārau vantāraḥ
Accusativevantāram vantārau vantṝn
Instrumentalvantrā vantṛbhyām vantṛbhiḥ
Dativevantre vantṛbhyām vantṛbhyaḥ
Ablativevantuḥ vantṛbhyām vantṛbhyaḥ
Genitivevantuḥ vantroḥ vantṝṇām
Locativevantari vantroḥ vantṛṣu

Compound vantṛ -

Adverb -vantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria