Declension table of ?vanitāsakha

Deva

MasculineSingularDualPlural
Nominativevanitāsakhaḥ vanitāsakhau vanitāsakhāḥ
Vocativevanitāsakha vanitāsakhau vanitāsakhāḥ
Accusativevanitāsakham vanitāsakhau vanitāsakhān
Instrumentalvanitāsakhena vanitāsakhābhyām vanitāsakhaiḥ vanitāsakhebhiḥ
Dativevanitāsakhāya vanitāsakhābhyām vanitāsakhebhyaḥ
Ablativevanitāsakhāt vanitāsakhābhyām vanitāsakhebhyaḥ
Genitivevanitāsakhasya vanitāsakhayoḥ vanitāsakhānām
Locativevanitāsakhe vanitāsakhayoḥ vanitāsakheṣu

Compound vanitāsakha -

Adverb -vanitāsakham -vanitāsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria