Declension table of ?vanitārājya

Deva

NeuterSingularDualPlural
Nominativevanitārājyam vanitārājye vanitārājyāni
Vocativevanitārājya vanitārājye vanitārājyāni
Accusativevanitārājyam vanitārājye vanitārājyāni
Instrumentalvanitārājyena vanitārājyābhyām vanitārājyaiḥ
Dativevanitārājyāya vanitārājyābhyām vanitārājyebhyaḥ
Ablativevanitārājyāt vanitārājyābhyām vanitārājyebhyaḥ
Genitivevanitārājyasya vanitārājyayoḥ vanitārājyānām
Locativevanitārājye vanitārājyayoḥ vanitārājyeṣu

Compound vanitārājya -

Adverb -vanitārājyam -vanitārājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria