Declension table of ?vanitāmukha

Deva

MasculineSingularDualPlural
Nominativevanitāmukhaḥ vanitāmukhau vanitāmukhāḥ
Vocativevanitāmukha vanitāmukhau vanitāmukhāḥ
Accusativevanitāmukham vanitāmukhau vanitāmukhān
Instrumentalvanitāmukhena vanitāmukhābhyām vanitāmukhaiḥ vanitāmukhebhiḥ
Dativevanitāmukhāya vanitāmukhābhyām vanitāmukhebhyaḥ
Ablativevanitāmukhāt vanitāmukhābhyām vanitāmukhebhyaḥ
Genitivevanitāmukhasya vanitāmukhayoḥ vanitāmukhānām
Locativevanitāmukhe vanitāmukhayoḥ vanitāmukheṣu

Compound vanitāmukha -

Adverb -vanitāmukham -vanitāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria