Declension table of vanita

Deva

NeuterSingularDualPlural
Nominativevanitam vanite vanitāni
Vocativevanita vanite vanitāni
Accusativevanitam vanite vanitāni
Instrumentalvanitena vanitābhyām vanitaiḥ
Dativevanitāya vanitābhyām vanitebhyaḥ
Ablativevanitāt vanitābhyām vanitebhyaḥ
Genitivevanitasya vanitayoḥ vanitānām
Locativevanite vanitayoḥ vaniteṣu

Compound vanita -

Adverb -vanitam -vanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria