Declension table of ?vanitṛ

Deva

NeuterSingularDualPlural
Nominativevanitṛ vanitṛṇī vanitṝṇi
Vocativevanitṛ vanitṛṇī vanitṝṇi
Accusativevanitṛ vanitṛṇī vanitṝṇi
Instrumentalvanitṛṇā vanitṛbhyām vanitṛbhiḥ
Dativevanitṛṇe vanitṛbhyām vanitṛbhyaḥ
Ablativevanitṛṇaḥ vanitṛbhyām vanitṛbhyaḥ
Genitivevanitṛṇaḥ vanitṛṇoḥ vanitṝṇām
Locativevanitṛṇi vanitṛṇoḥ vanitṛṣu

Compound vanitṛ -

Adverb -vanitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria