Declension table of ?vaninī

Deva

FeminineSingularDualPlural
Nominativevaninī vaninyau vaninyaḥ
Vocativevanini vaninyau vaninyaḥ
Accusativevaninīm vaninyau vaninīḥ
Instrumentalvaninyā vaninībhyām vaninībhiḥ
Dativevaninyai vaninībhyām vaninībhyaḥ
Ablativevaninyāḥ vaninībhyām vaninībhyaḥ
Genitivevaninyāḥ vaninyoḥ vaninīnām
Locativevaninyām vaninyoḥ vaninīṣu

Compound vanini - vaninī -

Adverb -vanini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria