Declension table of ?vanina

Deva

NeuterSingularDualPlural
Nominativevaninam vanine vanināni
Vocativevanina vanine vanināni
Accusativevaninam vanine vanināni
Instrumentalvaninena vaninābhyām vaninaiḥ
Dativevanināya vaninābhyām vaninebhyaḥ
Ablativevanināt vaninābhyām vaninebhyaḥ
Genitivevaninasya vaninayoḥ vaninānām
Locativevanine vaninayoḥ vanineṣu

Compound vanina -

Adverb -vaninam -vanināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria