Declension table of ?vanikāvāsa

Deva

MasculineSingularDualPlural
Nominativevanikāvāsaḥ vanikāvāsau vanikāvāsāḥ
Vocativevanikāvāsa vanikāvāsau vanikāvāsāḥ
Accusativevanikāvāsam vanikāvāsau vanikāvāsān
Instrumentalvanikāvāsena vanikāvāsābhyām vanikāvāsaiḥ vanikāvāsebhiḥ
Dativevanikāvāsāya vanikāvāsābhyām vanikāvāsebhyaḥ
Ablativevanikāvāsāt vanikāvāsābhyām vanikāvāsebhyaḥ
Genitivevanikāvāsasya vanikāvāsayoḥ vanikāvāsānām
Locativevanikāvāse vanikāvāsayoḥ vanikāvāseṣu

Compound vanikāvāsa -

Adverb -vanikāvāsam -vanikāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria