Declension table of ?vanikā

Deva

FeminineSingularDualPlural
Nominativevanikā vanike vanikāḥ
Vocativevanike vanike vanikāḥ
Accusativevanikām vanike vanikāḥ
Instrumentalvanikayā vanikābhyām vanikābhiḥ
Dativevanikāyai vanikābhyām vanikābhyaḥ
Ablativevanikāyāḥ vanikābhyām vanikābhyaḥ
Genitivevanikāyāḥ vanikayoḥ vanikānām
Locativevanikāyām vanikayoḥ vanikāsu

Adverb -vanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria