Declension table of ?vanīyaka

Deva

MasculineSingularDualPlural
Nominativevanīyakaḥ vanīyakau vanīyakāḥ
Vocativevanīyaka vanīyakau vanīyakāḥ
Accusativevanīyakam vanīyakau vanīyakān
Instrumentalvanīyakena vanīyakābhyām vanīyakaiḥ vanīyakebhiḥ
Dativevanīyakāya vanīyakābhyām vanīyakebhyaḥ
Ablativevanīyakāt vanīyakābhyām vanīyakebhyaḥ
Genitivevanīyakasya vanīyakayoḥ vanīyakānām
Locativevanīyake vanīyakayoḥ vanīyakeṣu

Compound vanīyaka -

Adverb -vanīyakam -vanīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria