Declension table of ?vanīvan

Deva

NeuterSingularDualPlural
Nominativevanīva vanīvnī vanīvanī vanīvāni
Vocativevanīvan vanīva vanīvnī vanīvanī vanīvāni
Accusativevanīva vanīvnī vanīvanī vanīvāni
Instrumentalvanīvnā vanīvabhyām vanīvabhiḥ
Dativevanīvne vanīvabhyām vanīvabhyaḥ
Ablativevanīvnaḥ vanīvabhyām vanīvabhyaḥ
Genitivevanīvnaḥ vanīvnoḥ vanīvnām
Locativevanīvni vanīvani vanīvnoḥ vanīvasu

Compound vanīva -

Adverb -vanīva -vanīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria