Declension table of ?vanīvan

Deva

MasculineSingularDualPlural
Nominativevanīvā vanīvānau vanīvānaḥ
Vocativevanīvan vanīvānau vanīvānaḥ
Accusativevanīvānam vanīvānau vanīvnaḥ
Instrumentalvanīvnā vanīvabhyām vanīvabhiḥ
Dativevanīvne vanīvabhyām vanīvabhyaḥ
Ablativevanīvnaḥ vanīvabhyām vanīvabhyaḥ
Genitivevanīvnaḥ vanīvnoḥ vanīvnām
Locativevanīvni vanīvani vanīvnoḥ vanīvasu

Compound vanīva -

Adverb -vanīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria