Declension table of ?vanīvāhitā

Deva

FeminineSingularDualPlural
Nominativevanīvāhitā vanīvāhite vanīvāhitāḥ
Vocativevanīvāhite vanīvāhite vanīvāhitāḥ
Accusativevanīvāhitām vanīvāhite vanīvāhitāḥ
Instrumentalvanīvāhitayā vanīvāhitābhyām vanīvāhitābhiḥ
Dativevanīvāhitāyai vanīvāhitābhyām vanīvāhitābhyaḥ
Ablativevanīvāhitāyāḥ vanīvāhitābhyām vanīvāhitābhyaḥ
Genitivevanīvāhitāyāḥ vanīvāhitayoḥ vanīvāhitānām
Locativevanīvāhitāyām vanīvāhitayoḥ vanīvāhitāsu

Adverb -vanīvāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria