Declension table of ?vanīvāhana

Deva

NeuterSingularDualPlural
Nominativevanīvāhanam vanīvāhane vanīvāhanāni
Vocativevanīvāhana vanīvāhane vanīvāhanāni
Accusativevanīvāhanam vanīvāhane vanīvāhanāni
Instrumentalvanīvāhanena vanīvāhanābhyām vanīvāhanaiḥ
Dativevanīvāhanāya vanīvāhanābhyām vanīvāhanebhyaḥ
Ablativevanīvāhanāt vanīvāhanābhyām vanīvāhanebhyaḥ
Genitivevanīvāhanasya vanīvāhanayoḥ vanīvāhanānām
Locativevanīvāhane vanīvāhanayoḥ vanīvāhaneṣu

Compound vanīvāhana -

Adverb -vanīvāhanam -vanīvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria