Declension table of ?vanīpaka

Deva

MasculineSingularDualPlural
Nominativevanīpakaḥ vanīpakau vanīpakāḥ
Vocativevanīpaka vanīpakau vanīpakāḥ
Accusativevanīpakam vanīpakau vanīpakān
Instrumentalvanīpakena vanīpakābhyām vanīpakaiḥ vanīpakebhiḥ
Dativevanīpakāya vanīpakābhyām vanīpakebhyaḥ
Ablativevanīpakāt vanīpakābhyām vanīpakebhyaḥ
Genitivevanīpakasya vanīpakayoḥ vanīpakānām
Locativevanīpake vanīpakayoḥ vanīpakeṣu

Compound vanīpaka -

Adverb -vanīpakam -vanīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria