Declension table of ?vanīka

Deva

MasculineSingularDualPlural
Nominativevanīkaḥ vanīkau vanīkāḥ
Vocativevanīka vanīkau vanīkāḥ
Accusativevanīkam vanīkau vanīkān
Instrumentalvanīkena vanīkābhyām vanīkaiḥ vanīkebhiḥ
Dativevanīkāya vanīkābhyām vanīkebhyaḥ
Ablativevanīkāt vanīkābhyām vanīkebhyaḥ
Genitivevanīkasya vanīkayoḥ vanīkānām
Locativevanīke vanīkayoḥ vanīkeṣu

Compound vanīka -

Adverb -vanīkam -vanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria