Declension table of ?vanī

Deva

FeminineSingularDualPlural
Nominativevanī vanyau vanyaḥ
Vocativevani vanyau vanyaḥ
Accusativevanīm vanyau vanīḥ
Instrumentalvanyā vanībhyām vanībhiḥ
Dativevanyai vanībhyām vanībhyaḥ
Ablativevanyāḥ vanībhyām vanībhyaḥ
Genitivevanyāḥ vanyoḥ vanīnām
Locativevanyām vanyoḥ vanīṣu

Compound vani - vanī -

Adverb -vani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria