Declension table of ?vaniṣṭhusavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaniṣṭhusavaḥ | vaniṣṭhusavau | vaniṣṭhusavāḥ |
Vocative | vaniṣṭhusava | vaniṣṭhusavau | vaniṣṭhusavāḥ |
Accusative | vaniṣṭhusavam | vaniṣṭhusavau | vaniṣṭhusavān |
Instrumental | vaniṣṭhusavena | vaniṣṭhusavābhyām | vaniṣṭhusavaiḥ |
Dative | vaniṣṭhusavāya | vaniṣṭhusavābhyām | vaniṣṭhusavebhyaḥ |
Ablative | vaniṣṭhusavāt | vaniṣṭhusavābhyām | vaniṣṭhusavebhyaḥ |
Genitive | vaniṣṭhusavasya | vaniṣṭhusavayoḥ | vaniṣṭhusavānām |
Locative | vaniṣṭhusave | vaniṣṭhusavayoḥ | vaniṣṭhusaveṣu |