Declension table of ?vaniṣṭhusava

Deva

MasculineSingularDualPlural
Nominativevaniṣṭhusavaḥ vaniṣṭhusavau vaniṣṭhusavāḥ
Vocativevaniṣṭhusava vaniṣṭhusavau vaniṣṭhusavāḥ
Accusativevaniṣṭhusavam vaniṣṭhusavau vaniṣṭhusavān
Instrumentalvaniṣṭhusavena vaniṣṭhusavābhyām vaniṣṭhusavaiḥ vaniṣṭhusavebhiḥ
Dativevaniṣṭhusavāya vaniṣṭhusavābhyām vaniṣṭhusavebhyaḥ
Ablativevaniṣṭhusavāt vaniṣṭhusavābhyām vaniṣṭhusavebhyaḥ
Genitivevaniṣṭhusavasya vaniṣṭhusavayoḥ vaniṣṭhusavānām
Locativevaniṣṭhusave vaniṣṭhusavayoḥ vaniṣṭhusaveṣu

Compound vaniṣṭhusava -

Adverb -vaniṣṭhusavam -vaniṣṭhusavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria