Declension table of ?vani

Deva

FeminineSingularDualPlural
Nominativevaniḥ vanī vanayaḥ
Vocativevane vanī vanayaḥ
Accusativevanim vanī vanīḥ
Instrumentalvanyā vanibhyām vanibhiḥ
Dativevanyai vanaye vanibhyām vanibhyaḥ
Ablativevanyāḥ vaneḥ vanibhyām vanibhyaḥ
Genitivevanyāḥ vaneḥ vanyoḥ vanīnām
Locativevanyām vanau vanyoḥ vaniṣu

Compound vani -

Adverb -vani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria