Declension table of ?vaneśaya

Deva

NeuterSingularDualPlural
Nominativevaneśayam vaneśaye vaneśayāni
Vocativevaneśaya vaneśaye vaneśayāni
Accusativevaneśayam vaneśaye vaneśayāni
Instrumentalvaneśayena vaneśayābhyām vaneśayaiḥ
Dativevaneśayāya vaneśayābhyām vaneśayebhyaḥ
Ablativevaneśayāt vaneśayābhyām vaneśayebhyaḥ
Genitivevaneśayasya vaneśayayoḥ vaneśayānām
Locativevaneśaye vaneśayayoḥ vaneśayeṣu

Compound vaneśaya -

Adverb -vaneśayam -vaneśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria