Declension table of vanecara

Deva

NeuterSingularDualPlural
Nominativevanecaram vanecare vanecarāṇi
Vocativevanecara vanecare vanecarāṇi
Accusativevanecaram vanecare vanecarāṇi
Instrumentalvanecareṇa vanecarābhyām vanecaraiḥ
Dativevanecarāya vanecarābhyām vanecarebhyaḥ
Ablativevanecarāt vanecarābhyām vanecarebhyaḥ
Genitivevanecarasya vanecarayoḥ vanecarāṇām
Locativevanecare vanecarayoḥ vanecareṣu

Compound vanecara -

Adverb -vanecaram -vanecarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria