Declension table of vanecara

Deva

MasculineSingularDualPlural
Nominativevanecaraḥ vanecarau vanecarāḥ
Vocativevanecara vanecarau vanecarāḥ
Accusativevanecaram vanecarau vanecarān
Instrumentalvanecareṇa vanecarābhyām vanecaraiḥ vanecarebhiḥ
Dativevanecarāya vanecarābhyām vanecarebhyaḥ
Ablativevanecarāt vanecarābhyām vanecarebhyaḥ
Genitivevanecarasya vanecarayoḥ vanecarāṇām
Locativevanecare vanecarayoḥ vanecareṣu

Compound vanecara -

Adverb -vanecaram -vanecarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria