Declension table of ?vaneṣahā

Deva

FeminineSingularDualPlural
Nominativevaneṣahā vaneṣahe vaneṣahāḥ
Vocativevaneṣahe vaneṣahe vaneṣahāḥ
Accusativevaneṣahām vaneṣahe vaneṣahāḥ
Instrumentalvaneṣahayā vaneṣahābhyām vaneṣahābhiḥ
Dativevaneṣahāyai vaneṣahābhyām vaneṣahābhyaḥ
Ablativevaneṣahāyāḥ vaneṣahābhyām vaneṣahābhyaḥ
Genitivevaneṣahāyāḥ vaneṣahayoḥ vaneṣahāṇām
Locativevaneṣahāyām vaneṣahayoḥ vaneṣahāsu

Adverb -vaneṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria