Declension table of vandyatā

Deva

FeminineSingularDualPlural
Nominativevandyatā vandyate vandyatāḥ
Vocativevandyate vandyate vandyatāḥ
Accusativevandyatām vandyate vandyatāḥ
Instrumentalvandyatayā vandyatābhyām vandyatābhiḥ
Dativevandyatāyai vandyatābhyām vandyatābhyaḥ
Ablativevandyatāyāḥ vandyatābhyām vandyatābhyaḥ
Genitivevandyatāyāḥ vandyatayoḥ vandyatānām
Locativevandyatāyām vandyatayoḥ vandyatāsu

Adverb -vandyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria