Declension table of ?vandyabhaṭṭīya

Deva

NeuterSingularDualPlural
Nominativevandyabhaṭṭīyam vandyabhaṭṭīye vandyabhaṭṭīyāni
Vocativevandyabhaṭṭīya vandyabhaṭṭīye vandyabhaṭṭīyāni
Accusativevandyabhaṭṭīyam vandyabhaṭṭīye vandyabhaṭṭīyāni
Instrumentalvandyabhaṭṭīyena vandyabhaṭṭīyābhyām vandyabhaṭṭīyaiḥ
Dativevandyabhaṭṭīyāya vandyabhaṭṭīyābhyām vandyabhaṭṭīyebhyaḥ
Ablativevandyabhaṭṭīyāt vandyabhaṭṭīyābhyām vandyabhaṭṭīyebhyaḥ
Genitivevandyabhaṭṭīyasya vandyabhaṭṭīyayoḥ vandyabhaṭṭīyānām
Locativevandyabhaṭṭīye vandyabhaṭṭīyayoḥ vandyabhaṭṭīyeṣu

Compound vandyabhaṭṭīya -

Adverb -vandyabhaṭṭīyam -vandyabhaṭṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria