Declension table of ?vanditrī

Deva

FeminineSingularDualPlural
Nominativevanditrī vanditryau vanditryaḥ
Vocativevanditri vanditryau vanditryaḥ
Accusativevanditrīm vanditryau vanditrīḥ
Instrumentalvanditryā vanditrībhyām vanditrībhiḥ
Dativevanditryai vanditrībhyām vanditrībhyaḥ
Ablativevanditryāḥ vanditrībhyām vanditrībhyaḥ
Genitivevanditryāḥ vanditryoḥ vanditrīṇām
Locativevanditryām vanditryoḥ vanditrīṣu

Compound vanditri - vanditrī -

Adverb -vanditri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria