Declension table of ?vanditavyā

Deva

FeminineSingularDualPlural
Nominativevanditavyā vanditavye vanditavyāḥ
Vocativevanditavye vanditavye vanditavyāḥ
Accusativevanditavyām vanditavye vanditavyāḥ
Instrumentalvanditavyayā vanditavyābhyām vanditavyābhiḥ
Dativevanditavyāyai vanditavyābhyām vanditavyābhyaḥ
Ablativevanditavyāyāḥ vanditavyābhyām vanditavyābhyaḥ
Genitivevanditavyāyāḥ vanditavyayoḥ vanditavyānām
Locativevanditavyāyām vanditavyayoḥ vanditavyāsu

Adverb -vanditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria