Declension table of vanditavya

Deva

NeuterSingularDualPlural
Nominativevanditavyam vanditavye vanditavyāni
Vocativevanditavya vanditavye vanditavyāni
Accusativevanditavyam vanditavye vanditavyāni
Instrumentalvanditavyena vanditavyābhyām vanditavyaiḥ
Dativevanditavyāya vanditavyābhyām vanditavyebhyaḥ
Ablativevanditavyāt vanditavyābhyām vanditavyebhyaḥ
Genitivevanditavyasya vanditavyayoḥ vanditavyānām
Locativevanditavye vanditavyayoḥ vanditavyeṣu

Compound vanditavya -

Adverb -vanditavyam -vanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria