Declension table of vanditavya

Deva

MasculineSingularDualPlural
Nominativevanditavyaḥ vanditavyau vanditavyāḥ
Vocativevanditavya vanditavyau vanditavyāḥ
Accusativevanditavyam vanditavyau vanditavyān
Instrumentalvanditavyena vanditavyābhyām vanditavyaiḥ vanditavyebhiḥ
Dativevanditavyāya vanditavyābhyām vanditavyebhyaḥ
Ablativevanditavyāt vanditavyābhyām vanditavyebhyaḥ
Genitivevanditavyasya vanditavyayoḥ vanditavyānām
Locativevanditavye vanditavyayoḥ vanditavyeṣu

Compound vanditavya -

Adverb -vanditavyam -vanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria